TheGrue Menu

mod_showplus

  • NAAC Accredited With A+ Grade(CGPA 3.42), UGC Category-II University
  • NAAC Accredited With A+ Grade(CGPA 3.42), UGC Category-II University
  • NAAC Accredited With A+ Grade(CGPA 3.42), UGC Category-II University
  • NAAC Accredited With A+ Grade(CGPA 3.42), UGC Category-II University
  • NAAC Accredited With A+ Grade(CGPA 3.42), UGC Category-II University
  • NAAC Accredited With A+ Grade(CGPA 3.42), UGC Category-II University
  • NAAC Accredited With A+ Grade(CGPA 3.42), UGC Category-II University
  • NAAC Accredited With A+ Grade(CGPA 3.42), UGC Category-II University
  • NAAC Accredited With A+ Grade(CGPA 3.42), UGC Category-II University
  • NAAC Accredited With A+ Grade(CGPA 3.42), UGC Category-II University
  • NAAC Accredited With A+ Grade(CGPA 3.42), UGC Category-II University

1 | 2 | 3 | 4 | 5 | 6 | 7 | 8 | 9 | 10

"पूर्णता गौरवाय" इति ध्येयवाक्यं पुरस्कृत्य भगवत: श्रीसोमनाथस्यानुज्ञया भारतवर्षस्य गुर्जरप्रान्ते समुद्रतटे श्रीसोमनाथमन्दिरस्यानतिदूरे वेरावल’नगरे सर्वतोभावेन पूर्णतावाप्तये श्रीसोमनाथसंस्कृतविश्वविद्यालय: सततसंवर्धनशीलो विद्यते ।   संस्कृतवाङ्मये निहिता सुदृढा शास्त्रीया ज्ञानपरम्परा भारतीयजीवनेन सह सुतराम् अनुस्यूता भारतीया संस्कृतिरस्य  विश्वविद्यालयस्याधारभूमि:, विश्वविद्यालये तत्सम्बद्धेषु महाविद्यालयेषु च अध्ययनरता: सर्वेऽपि तपोनिरताश्छात्रा अत्र बीजस्वरूपा:, वेदवेदाङ्गोपनिषद्दर्शनादिशास्त्रनिबद्धं ज्ञानं तेषु सततसञ्चरणशील: प्राणदो वायुरूप: तथा च सुवर्णपात्रेणेव संस्कृतभाषामुखेन कुशलैरध्यापकगणैः एतद्वाङ्मयनिष्ठसाहित्य - सङ्गीत - कला - योगायुर्वेद - कृषि - विधि - वाणिज्य - पर्यावरण - रसायन - भूगर्भ - जलविज्ञान - गणित - खनिज - पोतविज्ञान - वास्तुशास्त्र - कर्मकाण्डादीनां विषयाणां क्रियमाण: नित्यनूतनोन्मेषसहकार: तात्त्विकविमर्श: जलाभिषेचनरूपो भवेदिति लक्ष्यमस्माकं वरीवृत्यते । तत्र च गुणवत्ताधानपूर्वकं बीजत: अङ्कुरं ततः स्वविकसितपत्रपुष्पादिभरिता: उत्तमलदायिनस्तथा च सर्वेभ्य: शीतलच्छायां प्रयच्छन्त: वृक्षा इवात्र अधीयानाश्छात्रा: ज्ञानवैभवपूर्णाः सततकर्मनिष्ठा भूत्वा श्रेष्ठतामवाप्नुयु: । एवं च सत्य-ब्रह्मचर्य-देशभक्त्यादि- सद्गुणभूषितास्ते आत्मन: गुणवत्तायां तादृशीं श्रेष्ठतामादाय आत्माभ्युदयं तथा च निरन्तराहितपूर्णतया विश्वपटलेऽस्मिन् राष्ट्रस्यास्माकं गौरववृद्धिं सम्पादयेयुरिति भगवन्तं श्रीसोमनाथं भूयो भूय: सम्प्रार्थते ।  

https://jdih.menlhk.go.id/slot-gacor/